Declension table of ?virāddhā

Deva

FeminineSingularDualPlural
Nominativevirāddhā virāddhe virāddhāḥ
Vocativevirāddhe virāddhe virāddhāḥ
Accusativevirāddhām virāddhe virāddhāḥ
Instrumentalvirāddhayā virāddhābhyām virāddhābhiḥ
Dativevirāddhāyai virāddhābhyām virāddhābhyaḥ
Ablativevirāddhāyāḥ virāddhābhyām virāddhābhyaḥ
Genitivevirāddhāyāḥ virāddhayoḥ virāddhānām
Locativevirāddhāyām virāddhayoḥ virāddhāsu

Adverb -virāddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria