सुबन्तावली ?विराट्स्वराज

Roma

पुमान्एकद्विबहु
प्रथमाविराट्स्वराजः विराट्स्वराजौ विराट्स्वराजाः
सम्बोधनम्विराट्स्वराज विराट्स्वराजौ विराट्स्वराजाः
द्वितीयाविराट्स्वराजम् विराट्स्वराजौ विराट्स्वराजान्
तृतीयाविराट्स्वराजेन विराट्स्वराजाभ्याम् विराट्स्वराजैः विराट्स्वराजेभिः
चतुर्थीविराट्स्वराजाय विराट्स्वराजाभ्याम् विराट्स्वराजेभ्यः
पञ्चमीविराट्स्वराजात् विराट्स्वराजाभ्याम् विराट्स्वराजेभ्यः
षष्ठीविराट्स्वराजस्य विराट्स्वराजयोः विराट्स्वराजानाम्
सप्तमीविराट्स्वराजे विराट्स्वराजयोः विराट्स्वराजेषु

समास विराट्स्वराज

अव्यय ॰विराट्स्वराजम् ॰विराट्स्वराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria