Declension table of ?virāṭkrama

Deva

MasculineSingularDualPlural
Nominativevirāṭkramaḥ virāṭkramau virāṭkramāḥ
Vocativevirāṭkrama virāṭkramau virāṭkramāḥ
Accusativevirāṭkramam virāṭkramau virāṭkramān
Instrumentalvirāṭkrameṇa virāṭkramābhyām virāṭkramaiḥ virāṭkramebhiḥ
Dativevirāṭkramāya virāṭkramābhyām virāṭkramebhyaḥ
Ablativevirāṭkramāt virāṭkramābhyām virāṭkramebhyaḥ
Genitivevirāṭkramasya virāṭkramayoḥ virāṭkramāṇām
Locativevirāṭkrame virāṭkramayoḥ virāṭkrameṣu

Compound virāṭkrama -

Adverb -virāṭkramam -virāṭkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria