Declension table of ?virāṭaja

Deva

MasculineSingularDualPlural
Nominativevirāṭajaḥ virāṭajau virāṭajāḥ
Vocativevirāṭaja virāṭajau virāṭajāḥ
Accusativevirāṭajam virāṭajau virāṭajān
Instrumentalvirāṭajena virāṭajābhyām virāṭajaiḥ virāṭajebhiḥ
Dativevirāṭajāya virāṭajābhyām virāṭajebhyaḥ
Ablativevirāṭajāt virāṭajābhyām virāṭajebhyaḥ
Genitivevirāṭajasya virāṭajayoḥ virāṭajānām
Locativevirāṭaje virāṭajayoḥ virāṭajeṣu

Compound virāṭaja -

Adverb -virāṭajam -virāṭajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria