Declension table of ?virāḍdeha

Deva

MasculineSingularDualPlural
Nominativevirāḍdehaḥ virāḍdehau virāḍdehāḥ
Vocativevirāḍdeha virāḍdehau virāḍdehāḥ
Accusativevirāḍdeham virāḍdehau virāḍdehān
Instrumentalvirāḍdehena virāḍdehābhyām virāḍdehaiḥ virāḍdehebhiḥ
Dativevirāḍdehāya virāḍdehābhyām virāḍdehebhyaḥ
Ablativevirāḍdehāt virāḍdehābhyām virāḍdehebhyaḥ
Genitivevirāḍdehasya virāḍdehayoḥ virāḍdehānām
Locativevirāḍdehe virāḍdehayoḥ virāḍdeheṣu

Compound virāḍdeha -

Adverb -virāḍdeham -virāḍdehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria