सुबन्तावली ?विपुलिनाम्बुरुह

Roma

पुमान्एकद्विबहु
प्रथमाविपुलिनाम्बुरुहः विपुलिनाम्बुरुहौ विपुलिनाम्बुरुहाः
सम्बोधनम्विपुलिनाम्बुरुह विपुलिनाम्बुरुहौ विपुलिनाम्बुरुहाः
द्वितीयाविपुलिनाम्बुरुहम् विपुलिनाम्बुरुहौ विपुलिनाम्बुरुहान्
तृतीयाविपुलिनाम्बुरुहेण विपुलिनाम्बुरुहाभ्याम् विपुलिनाम्बुरुहैः विपुलिनाम्बुरुहेभिः
चतुर्थीविपुलिनाम्बुरुहाय विपुलिनाम्बुरुहाभ्याम् विपुलिनाम्बुरुहेभ्यः
पञ्चमीविपुलिनाम्बुरुहात् विपुलिनाम्बुरुहाभ्याम् विपुलिनाम्बुरुहेभ्यः
षष्ठीविपुलिनाम्बुरुहस्य विपुलिनाम्बुरुहयोः विपुलिनाम्बुरुहाणाम्
सप्तमीविपुलिनाम्बुरुहे विपुलिनाम्बुरुहयोः विपुलिनाम्बुरुहेषु

समास विपुलिनाम्बुरुह

अव्यय ॰विपुलिनाम्बुरुहम् ॰विपुलिनाम्बुरुहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria