सुबन्तावली ?विपुलायताक्ष

Roma

पुमान्एकद्विबहु
प्रथमाविपुलायताक्षः विपुलायताक्षौ विपुलायताक्षाः
सम्बोधनम्विपुलायताक्ष विपुलायताक्षौ विपुलायताक्षाः
द्वितीयाविपुलायताक्षम् विपुलायताक्षौ विपुलायताक्षान्
तृतीयाविपुलायताक्षेण विपुलायताक्षाभ्याम् विपुलायताक्षैः विपुलायताक्षेभिः
चतुर्थीविपुलायताक्षाय विपुलायताक्षाभ्याम् विपुलायताक्षेभ्यः
पञ्चमीविपुलायताक्षात् विपुलायताक्षाभ्याम् विपुलायताक्षेभ्यः
षष्ठीविपुलायताक्षस्य विपुलायताक्षयोः विपुलायताक्षाणाम्
सप्तमीविपुलायताक्षे विपुलायताक्षयोः विपुलायताक्षेषु

समास विपुलायताक्ष

अव्यय ॰विपुलायताक्षम् ॰विपुलायताक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria