Declension table of ?viproṣitā

Deva

FeminineSingularDualPlural
Nominativeviproṣitā viproṣite viproṣitāḥ
Vocativeviproṣite viproṣite viproṣitāḥ
Accusativeviproṣitām viproṣite viproṣitāḥ
Instrumentalviproṣitayā viproṣitābhyām viproṣitābhiḥ
Dativeviproṣitāyai viproṣitābhyām viproṣitābhyaḥ
Ablativeviproṣitāyāḥ viproṣitābhyām viproṣitābhyaḥ
Genitiveviproṣitāyāḥ viproṣitayoḥ viproṣitānām
Locativeviproṣitāyām viproṣitayoḥ viproṣitāsu

Adverb -viproṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria