सुबन्तावली ?विप्रेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाविप्रेन्द्रः विप्रेन्द्रौ विप्रेन्द्राः
सम्बोधनम्विप्रेन्द्र विप्रेन्द्रौ विप्रेन्द्राः
द्वितीयाविप्रेन्द्रम् विप्रेन्द्रौ विप्रेन्द्रान्
तृतीयाविप्रेन्द्रेण विप्रेन्द्राभ्याम् विप्रेन्द्रैः विप्रेन्द्रेभिः
चतुर्थीविप्रेन्द्राय विप्रेन्द्राभ्याम् विप्रेन्द्रेभ्यः
पञ्चमीविप्रेन्द्रात् विप्रेन्द्राभ्याम् विप्रेन्द्रेभ्यः
षष्ठीविप्रेन्द्रस्य विप्रेन्द्रयोः विप्रेन्द्राणाम्
सप्तमीविप्रेन्द्रे विप्रेन्द्रयोः विप्रेन्द्रेषु

समास विप्रेन्द्र

अव्यय ॰विप्रेन्द्रम् ॰विप्रेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria