Declension table of ?vipraśeṣita

Deva

NeuterSingularDualPlural
Nominativevipraśeṣitam vipraśeṣite vipraśeṣitāni
Vocativevipraśeṣita vipraśeṣite vipraśeṣitāni
Accusativevipraśeṣitam vipraśeṣite vipraśeṣitāni
Instrumentalvipraśeṣitena vipraśeṣitābhyām vipraśeṣitaiḥ
Dativevipraśeṣitāya vipraśeṣitābhyām vipraśeṣitebhyaḥ
Ablativevipraśeṣitāt vipraśeṣitābhyām vipraśeṣitebhyaḥ
Genitivevipraśeṣitasya vipraśeṣitayoḥ vipraśeṣitānām
Locativevipraśeṣite vipraśeṣitayoḥ vipraśeṣiteṣu

Compound vipraśeṣita -

Adverb -vipraśeṣitam -vipraśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria