सुबन्तावली ?विप्रशस्तक

Roma

पुमान्एकद्विबहु
प्रथमाविप्रशस्तकः विप्रशस्तकौ विप्रशस्तकाः
सम्बोधनम्विप्रशस्तक विप्रशस्तकौ विप्रशस्तकाः
द्वितीयाविप्रशस्तकम् विप्रशस्तकौ विप्रशस्तकान्
तृतीयाविप्रशस्तकेन विप्रशस्तकाभ्याम् विप्रशस्तकैः विप्रशस्तकेभिः
चतुर्थीविप्रशस्तकाय विप्रशस्तकाभ्याम् विप्रशस्तकेभ्यः
पञ्चमीविप्रशस्तकात् विप्रशस्तकाभ्याम् विप्रशस्तकेभ्यः
षष्ठीविप्रशस्तकस्य विप्रशस्तकयोः विप्रशस्तकानाम्
सप्तमीविप्रशस्तके विप्रशस्तकयोः विप्रशस्तकेषु

समास विप्रशस्तक

अव्यय ॰विप्रशस्तकम् ॰विप्रशस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria