सुबन्तावली ?विप्रवचसा

Roma

स्त्रीएकद्विबहु
प्रथमाविप्रवचसा विप्रवचसे विप्रवचसाः
सम्बोधनम्विप्रवचसे विप्रवचसे विप्रवचसाः
द्वितीयाविप्रवचसाम् विप्रवचसे विप्रवचसाः
तृतीयाविप्रवचसया विप्रवचसाभ्याम् विप्रवचसाभिः
चतुर्थीविप्रवचसायै विप्रवचसाभ्याम् विप्रवचसाभ्यः
पञ्चमीविप्रवचसायाः विप्रवचसाभ्याम् विप्रवचसाभ्यः
षष्ठीविप्रवचसायाः विप्रवचसयोः विप्रवचसानाम्
सप्तमीविप्रवचसायाम् विप्रवचसयोः विप्रवचसासु

अव्यय ॰विप्रवचसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria