सुबन्तावली ?विप्रवचस्

Roma

पुमान्एकद्विबहु
प्रथमाविप्रवचाः विप्रवचसौ विप्रवचसः
सम्बोधनम्विप्रवचः विप्रवचसौ विप्रवचसः
द्वितीयाविप्रवचसम् विप्रवचसौ विप्रवचसः
तृतीयाविप्रवचसा विप्रवचोभ्याम् विप्रवचोभिः
चतुर्थीविप्रवचसे विप्रवचोभ्याम् विप्रवचोभ्यः
पञ्चमीविप्रवचसः विप्रवचोभ्याम् विप्रवचोभ्यः
षष्ठीविप्रवचसः विप्रवचसोः विप्रवचसाम्
सप्तमीविप्रवचसि विप्रवचसोः विप्रवचःसु

समास विप्रवचस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria