Declension table of ?vipravācana

Deva

NeuterSingularDualPlural
Nominativevipravācanam vipravācane vipravācanāni
Vocativevipravācana vipravācane vipravācanāni
Accusativevipravācanam vipravācane vipravācanāni
Instrumentalvipravācanena vipravācanābhyām vipravācanaiḥ
Dativevipravācanāya vipravācanābhyām vipravācanebhyaḥ
Ablativevipravācanāt vipravācanābhyām vipravācanebhyaḥ
Genitivevipravācanasya vipravācanayoḥ vipravācanānām
Locativevipravācane vipravācanayoḥ vipravācaneṣu

Compound vipravācana -

Adverb -vipravācanam -vipravācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria