सुबन्तावली ?विप्रतिप्रत्यनीक

Roma

नपुंसकम्एकद्विबहु
प्रथमाविप्रतिप्रत्यनीकम् विप्रतिप्रत्यनीके विप्रतिप्रत्यनीकानि
सम्बोधनम्विप्रतिप्रत्यनीक विप्रतिप्रत्यनीके विप्रतिप्रत्यनीकानि
द्वितीयाविप्रतिप्रत्यनीकम् विप्रतिप्रत्यनीके विप्रतिप्रत्यनीकानि
तृतीयाविप्रतिप्रत्यनीकेन विप्रतिप्रत्यनीकाभ्याम् विप्रतिप्रत्यनीकैः
चतुर्थीविप्रतिप्रत्यनीकाय विप्रतिप्रत्यनीकाभ्याम् विप्रतिप्रत्यनीकेभ्यः
पञ्चमीविप्रतिप्रत्यनीकात् विप्रतिप्रत्यनीकाभ्याम् विप्रतिप्रत्यनीकेभ्यः
षष्ठीविप्रतिप्रत्यनीकस्य विप्रतिप्रत्यनीकयोः विप्रतिप्रत्यनीकानाम्
सप्तमीविप्रतिप्रत्यनीके विप्रतिप्रत्यनीकयोः विप्रतिप्रत्यनीकेषु

समास विप्रतिप्रत्यनीक

अव्यय ॰विप्रतिप्रत्यनीकम् ॰विप्रतिप्रत्यनीकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria