Declension table of ?vipratiṣiddhārthā

Deva

FeminineSingularDualPlural
Nominativevipratiṣiddhārthā vipratiṣiddhārthe vipratiṣiddhārthāḥ
Vocativevipratiṣiddhārthe vipratiṣiddhārthe vipratiṣiddhārthāḥ
Accusativevipratiṣiddhārthām vipratiṣiddhārthe vipratiṣiddhārthāḥ
Instrumentalvipratiṣiddhārthayā vipratiṣiddhārthābhyām vipratiṣiddhārthābhiḥ
Dativevipratiṣiddhārthāyai vipratiṣiddhārthābhyām vipratiṣiddhārthābhyaḥ
Ablativevipratiṣiddhārthāyāḥ vipratiṣiddhārthābhyām vipratiṣiddhārthābhyaḥ
Genitivevipratiṣiddhārthāyāḥ vipratiṣiddhārthayoḥ vipratiṣiddhārthānām
Locativevipratiṣiddhārthāyām vipratiṣiddhārthayoḥ vipratiṣiddhārthāsu

Adverb -vipratiṣiddhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria