Declension table of ?viprarṣabha

Deva

MasculineSingularDualPlural
Nominativeviprarṣabhaḥ viprarṣabhau viprarṣabhāḥ
Vocativeviprarṣabha viprarṣabhau viprarṣabhāḥ
Accusativeviprarṣabham viprarṣabhau viprarṣabhān
Instrumentalviprarṣabheṇa viprarṣabhābhyām viprarṣabhaiḥ viprarṣabhebhiḥ
Dativeviprarṣabhāya viprarṣabhābhyām viprarṣabhebhyaḥ
Ablativeviprarṣabhāt viprarṣabhābhyām viprarṣabhebhyaḥ
Genitiveviprarṣabhasya viprarṣabhayoḥ viprarṣabhāṇām
Locativeviprarṣabhe viprarṣabhayoḥ viprarṣabheṣu

Compound viprarṣabha -

Adverb -viprarṣabham -viprarṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria