सुबन्तावली ?विप्रलपित

Roma

पुमान्एकद्विबहु
प्रथमाविप्रलपितः विप्रलपितौ विप्रलपिताः
सम्बोधनम्विप्रलपित विप्रलपितौ विप्रलपिताः
द्वितीयाविप्रलपितम् विप्रलपितौ विप्रलपितान्
तृतीयाविप्रलपितेन विप्रलपिताभ्याम् विप्रलपितैः विप्रलपितेभिः
चतुर्थीविप्रलपिताय विप्रलपिताभ्याम् विप्रलपितेभ्यः
पञ्चमीविप्रलपितात् विप्रलपिताभ्याम् विप्रलपितेभ्यः
षष्ठीविप्रलपितस्य विप्रलपितयोः विप्रलपितानाम्
सप्तमीविप्रलपिते विप्रलपितयोः विप्रलपितेषु

समास विप्रलपित

अव्यय ॰विप्रलपितम् ॰विप्रलपितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria