सुबन्तावली ?विप्रकीर्णैकपार्श्वा

Roma

स्त्रीएकद्विबहु
प्रथमाविप्रकीर्णैकपार्श्वा विप्रकीर्णैकपार्श्वे विप्रकीर्णैकपार्श्वाः
सम्बोधनम्विप्रकीर्णैकपार्श्वे विप्रकीर्णैकपार्श्वे विप्रकीर्णैकपार्श्वाः
द्वितीयाविप्रकीर्णैकपार्श्वाम् विप्रकीर्णैकपार्श्वे विप्रकीर्णैकपार्श्वाः
तृतीयाविप्रकीर्णैकपार्श्वया विप्रकीर्णैकपार्श्वाभ्याम् विप्रकीर्णैकपार्श्वाभिः
चतुर्थीविप्रकीर्णैकपार्श्वायै विप्रकीर्णैकपार्श्वाभ्याम् विप्रकीर्णैकपार्श्वाभ्यः
पञ्चमीविप्रकीर्णैकपार्श्वायाः विप्रकीर्णैकपार्श्वाभ्याम् विप्रकीर्णैकपार्श्वाभ्यः
षष्ठीविप्रकीर्णैकपार्श्वायाः विप्रकीर्णैकपार्श्वयोः विप्रकीर्णैकपार्श्वानाम्
सप्तमीविप्रकीर्णैकपार्श्वायाम् विप्रकीर्णैकपार्श्वयोः विप्रकीर्णैकपार्श्वासु

अव्यय ॰विप्रकीर्णैकपार्श्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria