Declension table of ?vipraka

Deva

MasculineSingularDualPlural
Nominativeviprakaḥ viprakau viprakāḥ
Vocativevipraka viprakau viprakāḥ
Accusativeviprakam viprakau viprakān
Instrumentalviprakeṇa viprakābhyām viprakaiḥ viprakebhiḥ
Dativeviprakāya viprakābhyām viprakebhyaḥ
Ablativeviprakāt viprakābhyām viprakebhyaḥ
Genitiveviprakasya viprakayoḥ viprakāṇām
Locativeviprake viprakayoḥ viprakeṣu

Compound vipraka -

Adverb -viprakam -viprakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria