सुबन्तावली ?विप्रजन

Roma

पुमान्एकद्विबहु
प्रथमाविप्रजनः विप्रजनौ विप्रजनाः
सम्बोधनम्विप्रजन विप्रजनौ विप्रजनाः
द्वितीयाविप्रजनम् विप्रजनौ विप्रजनान्
तृतीयाविप्रजनेन विप्रजनाभ्याम् विप्रजनैः विप्रजनेभिः
चतुर्थीविप्रजनाय विप्रजनाभ्याम् विप्रजनेभ्यः
पञ्चमीविप्रजनात् विप्रजनाभ्याम् विप्रजनेभ्यः
षष्ठीविप्रजनस्य विप्रजनयोः विप्रजनानाम्
सप्तमीविप्रजने विप्रजनयोः विप्रजनेषु

समास विप्रजन

अव्यय ॰विप्रजनम् ॰विप्रजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria