सुबन्तावली ?विप्रदमन

Roma

पुमान्एकद्विबहु
प्रथमाविप्रदमनः विप्रदमनौ विप्रदमनाः
सम्बोधनम्विप्रदमन विप्रदमनौ विप्रदमनाः
द्वितीयाविप्रदमनम् विप्रदमनौ विप्रदमनान्
तृतीयाविप्रदमनेन विप्रदमनाभ्याम् विप्रदमनैः विप्रदमनेभिः
चतुर्थीविप्रदमनाय विप्रदमनाभ्याम् विप्रदमनेभ्यः
पञ्चमीविप्रदमनात् विप्रदमनाभ्याम् विप्रदमनेभ्यः
षष्ठीविप्रदमनस्य विप्रदमनयोः विप्रदमनानाम्
सप्तमीविप्रदमने विप्रदमनयोः विप्रदमनेषु

समास विप्रदमन

अव्यय ॰विप्रदमनम् ॰विप्रदमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria