सुबन्तावली ?विप्रावमन्यक

Roma

नपुंसकम्एकद्विबहु
प्रथमाविप्रावमन्यकम् विप्रावमन्यके विप्रावमन्यकानि
सम्बोधनम्विप्रावमन्यक विप्रावमन्यके विप्रावमन्यकानि
द्वितीयाविप्रावमन्यकम् विप्रावमन्यके विप्रावमन्यकानि
तृतीयाविप्रावमन्यकेन विप्रावमन्यकाभ्याम् विप्रावमन्यकैः
चतुर्थीविप्रावमन्यकाय विप्रावमन्यकाभ्याम् विप्रावमन्यकेभ्यः
पञ्चमीविप्रावमन्यकात् विप्रावमन्यकाभ्याम् विप्रावमन्यकेभ्यः
षष्ठीविप्रावमन्यकस्य विप्रावमन्यकयोः विप्रावमन्यकानाम्
सप्तमीविप्रावमन्यके विप्रावमन्यकयोः विप्रावमन्यकेषु

समास विप्रावमन्यक

अव्यय ॰विप्रावमन्यकम् ॰विप्रावमन्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria