Declension table of ?viprāpavāda

Deva

MasculineSingularDualPlural
Nominativeviprāpavādaḥ viprāpavādau viprāpavādāḥ
Vocativeviprāpavāda viprāpavādau viprāpavādāḥ
Accusativeviprāpavādam viprāpavādau viprāpavādān
Instrumentalviprāpavādena viprāpavādābhyām viprāpavādaiḥ viprāpavādebhiḥ
Dativeviprāpavādāya viprāpavādābhyām viprāpavādebhyaḥ
Ablativeviprāpavādāt viprāpavādābhyām viprāpavādebhyaḥ
Genitiveviprāpavādasya viprāpavādayoḥ viprāpavādānām
Locativeviprāpavāde viprāpavādayoḥ viprāpavādeṣu

Compound viprāpavāda -

Adverb -viprāpavādam -viprāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria