सुबन्तावली ?विप्रानुमदित

Roma

पुमान्एकद्विबहु
प्रथमाविप्रानुमदितः विप्रानुमदितौ विप्रानुमदिताः
सम्बोधनम्विप्रानुमदित विप्रानुमदितौ विप्रानुमदिताः
द्वितीयाविप्रानुमदितम् विप्रानुमदितौ विप्रानुमदितान्
तृतीयाविप्रानुमदितेन विप्रानुमदिताभ्याम् विप्रानुमदितैः विप्रानुमदितेभिः
चतुर्थीविप्रानुमदिताय विप्रानुमदिताभ्याम् विप्रानुमदितेभ्यः
पञ्चमीविप्रानुमदितात् विप्रानुमदिताभ्याम् विप्रानुमदितेभ्यः
षष्ठीविप्रानुमदितस्य विप्रानुमदितयोः विप्रानुमदितानाम्
सप्तमीविप्रानुमदिते विप्रानुमदितयोः विप्रानुमदितेषु

समास विप्रानुमदित

अव्यय ॰विप्रानुमदितम् ॰विप्रानुमदितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria