Declension table of ?viplutā

Deva

FeminineSingularDualPlural
Nominativeviplutā viplute viplutāḥ
Vocativeviplute viplute viplutāḥ
Accusativeviplutām viplute viplutāḥ
Instrumentalviplutayā viplutābhyām viplutābhiḥ
Dativeviplutāyai viplutābhyām viplutābhyaḥ
Ablativeviplutāyāḥ viplutābhyām viplutābhyaḥ
Genitiveviplutāyāḥ viplutayoḥ viplutānām
Locativeviplutāyām viplutayoḥ viplutāsu

Adverb -viplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria