Declension table of ?viplāvitā

Deva

FeminineSingularDualPlural
Nominativeviplāvitā viplāvite viplāvitāḥ
Vocativeviplāvite viplāvite viplāvitāḥ
Accusativeviplāvitām viplāvite viplāvitāḥ
Instrumentalviplāvitayā viplāvitābhyām viplāvitābhiḥ
Dativeviplāvitāyai viplāvitābhyām viplāvitābhyaḥ
Ablativeviplāvitāyāḥ viplāvitābhyām viplāvitābhyaḥ
Genitiveviplāvitāyāḥ viplāvitayoḥ viplāvitānām
Locativeviplāvitāyām viplāvitayoḥ viplāvitāsu

Adverb -viplāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria