Declension table of ?vipitavat

Deva

NeuterSingularDualPlural
Nominativevipitavat vipitavantī vipitavatī vipitavanti
Vocativevipitavat vipitavantī vipitavatī vipitavanti
Accusativevipitavat vipitavantī vipitavatī vipitavanti
Instrumentalvipitavatā vipitavadbhyām vipitavadbhiḥ
Dativevipitavate vipitavadbhyām vipitavadbhyaḥ
Ablativevipitavataḥ vipitavadbhyām vipitavadbhyaḥ
Genitivevipitavataḥ vipitavatoḥ vipitavatām
Locativevipitavati vipitavatoḥ vipitavatsu

Adverb -vipitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria