Declension table of ?vipitā

Deva

FeminineSingularDualPlural
Nominativevipitā vipite vipitāḥ
Vocativevipite vipite vipitāḥ
Accusativevipitām vipite vipitāḥ
Instrumentalvipitayā vipitābhyām vipitābhiḥ
Dativevipitāyai vipitābhyām vipitābhyaḥ
Ablativevipitāyāḥ vipitābhyām vipitābhyaḥ
Genitivevipitāyāḥ vipitayoḥ vipitānām
Locativevipitāyām vipitayoḥ vipitāsu

Adverb -vipitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria