Declension table of ?vipita

Deva

NeuterSingularDualPlural
Nominativevipitam vipite vipitāni
Vocativevipita vipite vipitāni
Accusativevipitam vipite vipitāni
Instrumentalvipitena vipitābhyām vipitaiḥ
Dativevipitāya vipitābhyām vipitebhyaḥ
Ablativevipitāt vipitābhyām vipitebhyaḥ
Genitivevipitasya vipitayoḥ vipitānām
Locativevipite vipitayoḥ vipiteṣu

Compound vipita -

Adverb -vipitam -vipitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria