Declension table of ?vipita

Deva

MasculineSingularDualPlural
Nominativevipitaḥ vipitau vipitāḥ
Vocativevipita vipitau vipitāḥ
Accusativevipitam vipitau vipitān
Instrumentalvipitena vipitābhyām vipitaiḥ vipitebhiḥ
Dativevipitāya vipitābhyām vipitebhyaḥ
Ablativevipitāt vipitābhyām vipitebhyaḥ
Genitivevipitasya vipitayoḥ vipitānām
Locativevipite vipitayoḥ vipiteṣu

Compound vipita -

Adverb -vipitam -vipitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria