सुबन्तावली ?विफलीभविष्णु आ

Roma

स्त्रीएकद्विबहु
प्रथमाविफलीभविष्णु आ विफलीभविष्णु ए विफलीभविष्णु आः
सम्बोधनम्विफलीभविष्णु ए विफलीभविष्णु ए विफलीभविष्णु आः
द्वितीयाविफलीभविष्णु आम् विफलीभविष्णु ए विफलीभविष्णु आः
तृतीयाविफलीभविष्णु अया विफलीभविष्णु आभ्याम् विफलीभविष्णु आभिः
चतुर्थीविफलीभविष्णु आयै विफलीभविष्णु आभ्याम् विफलीभविष्णु आभ्यः
पञ्चमीविफलीभविष्णु आयाः विफलीभविष्णु आभ्याम् विफलीभविष्णु आभ्यः
षष्ठीविफलीभविष्णु आयाः विफलीभविष्णु अयोः विफलीभविष्णु आनाम्
सप्तमीविफलीभविष्णु आयाम् विफलीभविष्णु अयोः विफलीभविष्णु आसु

अव्यय ॰विफलीभविष्णु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria