Declension table of ?vipatita

Deva

NeuterSingularDualPlural
Nominativevipatitam vipatite vipatitāni
Vocativevipatita vipatite vipatitāni
Accusativevipatitam vipatite vipatitāni
Instrumentalvipatitena vipatitābhyām vipatitaiḥ
Dativevipatitāya vipatitābhyām vipatitebhyaḥ
Ablativevipatitāt vipatitābhyām vipatitebhyaḥ
Genitivevipatitasya vipatitayoḥ vipatitānām
Locativevipatite vipatitayoḥ vipatiteṣu

Compound vipatita -

Adverb -vipatitam -vipatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria