Declension table of ?vipathagāminī

Deva

FeminineSingularDualPlural
Nominativevipathagāminī vipathagāminyau vipathagāminyaḥ
Vocativevipathagāmini vipathagāminyau vipathagāminyaḥ
Accusativevipathagāminīm vipathagāminyau vipathagāminīḥ
Instrumentalvipathagāminyā vipathagāminībhyām vipathagāminībhiḥ
Dativevipathagāminyai vipathagāminībhyām vipathagāminībhyaḥ
Ablativevipathagāminyāḥ vipathagāminībhyām vipathagāminībhyaḥ
Genitivevipathagāminyāḥ vipathagāminyoḥ vipathagāminīnām
Locativevipathagāminyām vipathagāminyoḥ vipathagāminīṣu

Compound vipathagāmini - vipathagāminī -

Adverb -vipathagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria