सुबन्तावली ?विपथावपातपरता

Roma

स्त्रीएकद्विबहु
प्रथमाविपथावपातपरता विपथावपातपरते विपथावपातपरताः
सम्बोधनम्विपथावपातपरते विपथावपातपरते विपथावपातपरताः
द्वितीयाविपथावपातपरताम् विपथावपातपरते विपथावपातपरताः
तृतीयाविपथावपातपरतया विपथावपातपरताभ्याम् विपथावपातपरताभिः
चतुर्थीविपथावपातपरतायै विपथावपातपरताभ्याम् विपथावपातपरताभ्यः
पञ्चमीविपथावपातपरतायाः विपथावपातपरताभ्याम् विपथावपातपरताभ्यः
षष्ठीविपथावपातपरतायाः विपथावपातपरतयोः विपथावपातपरतानाम्
सप्तमीविपथावपातपरतायाम् विपथावपातपरतयोः विपथावपातपरतासु

अव्यय ॰विपथावपातपरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria