सुबन्तावली ?विपरीतवृत्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाविपरीतवृत्ति आ विपरीतवृत्ति ए विपरीतवृत्ति आः
सम्बोधनम्विपरीतवृत्ति ए विपरीतवृत्ति ए विपरीतवृत्ति आः
द्वितीयाविपरीतवृत्ति आम् विपरीतवृत्ति ए विपरीतवृत्ति आः
तृतीयाविपरीतवृत्ति अया विपरीतवृत्ति आभ्याम् विपरीतवृत्ति आभिः
चतुर्थीविपरीतवृत्ति आयै विपरीतवृत्ति आभ्याम् विपरीतवृत्ति आभ्यः
पञ्चमीविपरीतवृत्ति आयाः विपरीतवृत्ति आभ्याम् विपरीतवृत्ति आभ्यः
षष्ठीविपरीतवृत्ति आयाः विपरीतवृत्ति अयोः विपरीतवृत्ति आनाम्
सप्तमीविपरीतवृत्ति आयाम् विपरीतवृत्ति अयोः विपरीतवृत्ति आसु

अव्यय ॰विपरीतवृत्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria