सुबन्तावली ?विपरिच्छिन्न

Roma

पुमान्एकद्विबहु
प्रथमाविपरिच्छिन्नः विपरिच्छिन्नौ विपरिच्छिन्नाः
सम्बोधनम्विपरिच्छिन्न विपरिच्छिन्नौ विपरिच्छिन्नाः
द्वितीयाविपरिच्छिन्नम् विपरिच्छिन्नौ विपरिच्छिन्नान्
तृतीयाविपरिच्छिन्नेन विपरिच्छिन्नाभ्याम् विपरिच्छिन्नैः विपरिच्छिन्नेभिः
चतुर्थीविपरिच्छिन्नाय विपरिच्छिन्नाभ्याम् विपरिच्छिन्नेभ्यः
पञ्चमीविपरिच्छिन्नात् विपरिच्छिन्नाभ्याम् विपरिच्छिन्नेभ्यः
षष्ठीविपरिच्छिन्नस्य विपरिच्छिन्नयोः विपरिच्छिन्नानाम्
सप्तमीविपरिच्छिन्ने विपरिच्छिन्नयोः विपरिच्छिन्नेषु

समास विपरिच्छिन्न

अव्यय ॰विपरिच्छिन्नम् ॰विपरिच्छिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria