सुबन्तावली ?विपन्नकृत्य

Roma

पुमान्एकद्विबहु
प्रथमाविपन्नकृत्यः विपन्नकृत्यौ विपन्नकृत्याः
सम्बोधनम्विपन्नकृत्य विपन्नकृत्यौ विपन्नकृत्याः
द्वितीयाविपन्नकृत्यम् विपन्नकृत्यौ विपन्नकृत्यान्
तृतीयाविपन्नकृत्येन विपन्नकृत्याभ्याम् विपन्नकृत्यैः विपन्नकृत्येभिः
चतुर्थीविपन्नकृत्याय विपन्नकृत्याभ्याम् विपन्नकृत्येभ्यः
पञ्चमीविपन्नकृत्यात् विपन्नकृत्याभ्याम् विपन्नकृत्येभ्यः
षष्ठीविपन्नकृत्यस्य विपन्नकृत्ययोः विपन्नकृत्यानाम्
सप्तमीविपन्नकृत्ये विपन्नकृत्ययोः विपन्नकृत्येषु

समास विपन्नकृत्य

अव्यय ॰विपन्नकृत्यम् ॰विपन्नकृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria