Declension table of ?vipaktavya

Deva

MasculineSingularDualPlural
Nominativevipaktavyaḥ vipaktavyau vipaktavyāḥ
Vocativevipaktavya vipaktavyau vipaktavyāḥ
Accusativevipaktavyam vipaktavyau vipaktavyān
Instrumentalvipaktavyena vipaktavyābhyām vipaktavyaiḥ vipaktavyebhiḥ
Dativevipaktavyāya vipaktavyābhyām vipaktavyebhyaḥ
Ablativevipaktavyāt vipaktavyābhyām vipaktavyebhyaḥ
Genitivevipaktavyasya vipaktavyayoḥ vipaktavyānām
Locativevipaktavye vipaktavyayoḥ vipaktavyeṣu

Compound vipaktavya -

Adverb -vipaktavyam -vipaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria