Declension table of ?vipakṣīya

Deva

MasculineSingularDualPlural
Nominativevipakṣīyaḥ vipakṣīyau vipakṣīyāḥ
Vocativevipakṣīya vipakṣīyau vipakṣīyāḥ
Accusativevipakṣīyam vipakṣīyau vipakṣīyān
Instrumentalvipakṣīyeṇa vipakṣīyābhyām vipakṣīyaiḥ vipakṣīyebhiḥ
Dativevipakṣīyāya vipakṣīyābhyām vipakṣīyebhyaḥ
Ablativevipakṣīyāt vipakṣīyābhyām vipakṣīyebhyaḥ
Genitivevipakṣīyasya vipakṣīyayoḥ vipakṣīyāṇām
Locativevipakṣīye vipakṣīyayoḥ vipakṣīyeṣu

Compound vipakṣīya -

Adverb -vipakṣīyam -vipakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria