Declension table of vipakṣatā

Deva

FeminineSingularDualPlural
Nominativevipakṣatā vipakṣate vipakṣatāḥ
Vocativevipakṣate vipakṣate vipakṣatāḥ
Accusativevipakṣatām vipakṣate vipakṣatāḥ
Instrumentalvipakṣatayā vipakṣatābhyām vipakṣatābhiḥ
Dativevipakṣatāyai vipakṣatābhyām vipakṣatābhyaḥ
Ablativevipakṣatāyāḥ vipakṣatābhyām vipakṣatābhyaḥ
Genitivevipakṣatāyāḥ vipakṣatayoḥ vipakṣatānām
Locativevipakṣatāyām vipakṣatayoḥ vipakṣatāsu

Adverb -vipakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria