Declension table of ?vipadyukta

Deva

NeuterSingularDualPlural
Nominativevipadyuktam vipadyukte vipadyuktāni
Vocativevipadyukta vipadyukte vipadyuktāni
Accusativevipadyuktam vipadyukte vipadyuktāni
Instrumentalvipadyuktena vipadyuktābhyām vipadyuktaiḥ
Dativevipadyuktāya vipadyuktābhyām vipadyuktebhyaḥ
Ablativevipadyuktāt vipadyuktābhyām vipadyuktebhyaḥ
Genitivevipadyuktasya vipadyuktayoḥ vipadyuktānām
Locativevipadyukte vipadyuktayoḥ vipadyukteṣu

Compound vipadyukta -

Adverb -vipadyuktam -vipadyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria