Declension table of ?vipadī

Deva

FeminineSingularDualPlural
Nominativevipadī vipadyau vipadyaḥ
Vocativevipadi vipadyau vipadyaḥ
Accusativevipadīm vipadyau vipadīḥ
Instrumentalvipadyā vipadībhyām vipadībhiḥ
Dativevipadyai vipadībhyām vipadībhyaḥ
Ablativevipadyāḥ vipadībhyām vipadībhyaḥ
Genitivevipadyāḥ vipadyoḥ vipadīnām
Locativevipadyām vipadyoḥ vipadīṣu

Compound vipadi - vipadī -

Adverb -vipadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria