सुबन्तावली ?विपद्ग्रस्त

Roma

पुमान्एकद्विबहु
प्रथमाविपद्ग्रस्तः विपद्ग्रस्तौ विपद्ग्रस्ताः
सम्बोधनम्विपद्ग्रस्त विपद्ग्रस्तौ विपद्ग्रस्ताः
द्वितीयाविपद्ग्रस्तम् विपद्ग्रस्तौ विपद्ग्रस्तान्
तृतीयाविपद्ग्रस्तेन विपद्ग्रस्ताभ्याम् विपद्ग्रस्तैः विपद्ग्रस्तेभिः
चतुर्थीविपद्ग्रस्ताय विपद्ग्रस्ताभ्याम् विपद्ग्रस्तेभ्यः
पञ्चमीविपद्ग्रस्तात् विपद्ग्रस्ताभ्याम् विपद्ग्रस्तेभ्यः
षष्ठीविपद्ग्रस्तस्य विपद्ग्रस्तयोः विपद्ग्रस्तानाम्
सप्तमीविपद्ग्रस्ते विपद्ग्रस्तयोः विपद्ग्रस्तेषु

समास विपद्ग्रस्त

अव्यय ॰विपद्ग्रस्तम् ॰विपद्ग्रस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria