Declension table of ?vipadgata

Deva

MasculineSingularDualPlural
Nominativevipadgataḥ vipadgatau vipadgatāḥ
Vocativevipadgata vipadgatau vipadgatāḥ
Accusativevipadgatam vipadgatau vipadgatān
Instrumentalvipadgatena vipadgatābhyām vipadgataiḥ vipadgatebhiḥ
Dativevipadgatāya vipadgatābhyām vipadgatebhyaḥ
Ablativevipadgatāt vipadgatābhyām vipadgatebhyaḥ
Genitivevipadgatasya vipadgatayoḥ vipadgatānām
Locativevipadgate vipadgatayoḥ vipadgateṣu

Compound vipadgata -

Adverb -vipadgatam -vipadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria