Declension table of ?vipātaka

Deva

NeuterSingularDualPlural
Nominativevipātakam vipātake vipātakāni
Vocativevipātaka vipātake vipātakāni
Accusativevipātakam vipātake vipātakāni
Instrumentalvipātakena vipātakābhyām vipātakaiḥ
Dativevipātakāya vipātakābhyām vipātakebhyaḥ
Ablativevipātakāt vipātakābhyām vipātakebhyaḥ
Genitivevipātakasya vipātakayoḥ vipātakānām
Locativevipātake vipātakayoḥ vipātakeṣu

Compound vipātaka -

Adverb -vipātakam -vipātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria