Declension table of ?vipākadāruṇa

Deva

MasculineSingularDualPlural
Nominativevipākadāruṇaḥ vipākadāruṇau vipākadāruṇāḥ
Vocativevipākadāruṇa vipākadāruṇau vipākadāruṇāḥ
Accusativevipākadāruṇam vipākadāruṇau vipākadāruṇān
Instrumentalvipākadāruṇena vipākadāruṇābhyām vipākadāruṇaiḥ vipākadāruṇebhiḥ
Dativevipākadāruṇāya vipākadāruṇābhyām vipākadāruṇebhyaḥ
Ablativevipākadāruṇāt vipākadāruṇābhyām vipākadāruṇebhyaḥ
Genitivevipākadāruṇasya vipākadāruṇayoḥ vipākadāruṇānām
Locativevipākadāruṇe vipākadāruṇayoḥ vipākadāruṇeṣu

Compound vipākadāruṇa -

Adverb -vipākadāruṇam -vipākadāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria