Declension table of ?vipādya

Deva

NeuterSingularDualPlural
Nominativevipādyam vipādye vipādyāni
Vocativevipādya vipādye vipādyāni
Accusativevipādyam vipādye vipādyāni
Instrumentalvipādyena vipādyābhyām vipādyaiḥ
Dativevipādyāya vipādyābhyām vipādyebhyaḥ
Ablativevipādyāt vipādyābhyām vipādyebhyaḥ
Genitivevipādyasya vipādyayoḥ vipādyānām
Locativevipādye vipādyayoḥ vipādyeṣu

Compound vipādya -

Adverb -vipādyam -vipādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria