Declension table of ?vipāditavya

Deva

NeuterSingularDualPlural
Nominativevipāditavyam vipāditavye vipāditavyāni
Vocativevipāditavya vipāditavye vipāditavyāni
Accusativevipāditavyam vipāditavye vipāditavyāni
Instrumentalvipāditavyena vipāditavyābhyām vipāditavyaiḥ
Dativevipāditavyāya vipāditavyābhyām vipāditavyebhyaḥ
Ablativevipāditavyāt vipāditavyābhyām vipāditavyebhyaḥ
Genitivevipāditavyasya vipāditavyayoḥ vipāditavyānām
Locativevipāditavye vipāditavyayoḥ vipāditavyeṣu

Compound vipāditavya -

Adverb -vipāditavyam -vipāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria