सुबन्तावली ?विपाटलनेत्र

Roma

पुमान्एकद्विबहु
प्रथमाविपाटलनेत्रः विपाटलनेत्रौ विपाटलनेत्राः
सम्बोधनम्विपाटलनेत्र विपाटलनेत्रौ विपाटलनेत्राः
द्वितीयाविपाटलनेत्रम् विपाटलनेत्रौ विपाटलनेत्रान्
तृतीयाविपाटलनेत्रेण विपाटलनेत्राभ्याम् विपाटलनेत्रैः विपाटलनेत्रेभिः
चतुर्थीविपाटलनेत्राय विपाटलनेत्राभ्याम् विपाटलनेत्रेभ्यः
पञ्चमीविपाटलनेत्रात् विपाटलनेत्राभ्याम् विपाटलनेत्रेभ्यः
षष्ठीविपाटलनेत्रस्य विपाटलनेत्रयोः विपाटलनेत्राणाम्
सप्तमीविपाटलनेत्रे विपाटलनेत्रयोः विपाटलनेत्रेषु

समास विपाटलनेत्र

अव्यय ॰विपाटलनेत्रम् ॰विपाटलनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria